5 Essential Elements For bhairav kavach



नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

This article is made up of Indic textual content. Devoid of good rendering help, You may even see problem marks or bins, misplaced vowels or missing conjuncts as an alternative to Indic textual content.

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।

 

पातु मां बटुको देवो भैरवः सर्वकर्मसु

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

पूर्वस्यामसितांगो check here मां दिशि रक्षतु सर्वदा

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

 

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

Leave a Reply

Your email address will not be published. Required fields are marked *